Declension table of vāmatā

Deva

FeminineSingularDualPlural
Nominativevāmatā vāmate vāmatāḥ
Vocativevāmate vāmate vāmatāḥ
Accusativevāmatām vāmate vāmatāḥ
Instrumentalvāmatayā vāmatābhyām vāmatābhiḥ
Dativevāmatāyai vāmatābhyām vāmatābhyaḥ
Ablativevāmatāyāḥ vāmatābhyām vāmatābhyaḥ
Genitivevāmatāyāḥ vāmatayoḥ vāmatānām
Locativevāmatāyām vāmatayoḥ vāmatāsu

Adverb -vāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria