Declension table of ?vāmasvabhāvā

Deva

FeminineSingularDualPlural
Nominativevāmasvabhāvā vāmasvabhāve vāmasvabhāvāḥ
Vocativevāmasvabhāve vāmasvabhāve vāmasvabhāvāḥ
Accusativevāmasvabhāvām vāmasvabhāve vāmasvabhāvāḥ
Instrumentalvāmasvabhāvayā vāmasvabhāvābhyām vāmasvabhāvābhiḥ
Dativevāmasvabhāvāyai vāmasvabhāvābhyām vāmasvabhāvābhyaḥ
Ablativevāmasvabhāvāyāḥ vāmasvabhāvābhyām vāmasvabhāvābhyaḥ
Genitivevāmasvabhāvāyāḥ vāmasvabhāvayoḥ vāmasvabhāvānām
Locativevāmasvabhāvāyām vāmasvabhāvayoḥ vāmasvabhāvāsu

Adverb -vāmasvabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria