Declension table of vāmasvabhāvāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmasvabhāvā | vāmasvabhāve | vāmasvabhāvāḥ |
Vocative | vāmasvabhāve | vāmasvabhāve | vāmasvabhāvāḥ |
Accusative | vāmasvabhāvām | vāmasvabhāve | vāmasvabhāvāḥ |
Instrumental | vāmasvabhāvayā | vāmasvabhāvābhyām | vāmasvabhāvābhiḥ |
Dative | vāmasvabhāvāyai | vāmasvabhāvābhyām | vāmasvabhāvābhyaḥ |
Ablative | vāmasvabhāvāyāḥ | vāmasvabhāvābhyām | vāmasvabhāvābhyaḥ |
Genitive | vāmasvabhāvāyāḥ | vāmasvabhāvayoḥ | vāmasvabhāvānām |
Locative | vāmasvabhāvāyām | vāmasvabhāvayoḥ | vāmasvabhāvāsu |