Declension table of ?vāmasthā

Deva

FeminineSingularDualPlural
Nominativevāmasthā vāmasthe vāmasthāḥ
Vocativevāmasthe vāmasthe vāmasthāḥ
Accusativevāmasthām vāmasthe vāmasthāḥ
Instrumentalvāmasthayā vāmasthābhyām vāmasthābhiḥ
Dativevāmasthāyai vāmasthābhyām vāmasthābhyaḥ
Ablativevāmasthāyāḥ vāmasthābhyām vāmasthābhyaḥ
Genitivevāmasthāyāḥ vāmasthayoḥ vāmasthānām
Locativevāmasthāyām vāmasthayoḥ vāmasthāsu

Adverb -vāmastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria