Declension table of ?vāmastha

Deva

NeuterSingularDualPlural
Nominativevāmastham vāmasthe vāmasthāni
Vocativevāmastha vāmasthe vāmasthāni
Accusativevāmastham vāmasthe vāmasthāni
Instrumentalvāmasthena vāmasthābhyām vāmasthaiḥ
Dativevāmasthāya vāmasthābhyām vāmasthebhyaḥ
Ablativevāmasthāt vāmasthābhyām vāmasthebhyaḥ
Genitivevāmasthasya vāmasthayoḥ vāmasthānām
Locativevāmasthe vāmasthayoḥ vāmastheṣu

Compound vāmastha -

Adverb -vāmastham -vāmasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria