Declension table of ?vāmapārśva

Deva

MasculineSingularDualPlural
Nominativevāmapārśvaḥ vāmapārśvau vāmapārśvāḥ
Vocativevāmapārśva vāmapārśvau vāmapārśvāḥ
Accusativevāmapārśvam vāmapārśvau vāmapārśvān
Instrumentalvāmapārśvena vāmapārśvābhyām vāmapārśvaiḥ vāmapārśvebhiḥ
Dativevāmapārśvāya vāmapārśvābhyām vāmapārśvebhyaḥ
Ablativevāmapārśvāt vāmapārśvābhyām vāmapārśvebhyaḥ
Genitivevāmapārśvasya vāmapārśvayoḥ vāmapārśvānām
Locativevāmapārśve vāmapārśvayoḥ vāmapārśveṣu

Compound vāmapārśva -

Adverb -vāmapārśvam -vāmapārśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria