Declension table of ?vāmanīya

Deva

MasculineSingularDualPlural
Nominativevāmanīyaḥ vāmanīyau vāmanīyāḥ
Vocativevāmanīya vāmanīyau vāmanīyāḥ
Accusativevāmanīyam vāmanīyau vāmanīyān
Instrumentalvāmanīyena vāmanīyābhyām vāmanīyaiḥ vāmanīyebhiḥ
Dativevāmanīyāya vāmanīyābhyām vāmanīyebhyaḥ
Ablativevāmanīyāt vāmanīyābhyām vāmanīyebhyaḥ
Genitivevāmanīyasya vāmanīyayoḥ vāmanīyānām
Locativevāmanīye vāmanīyayoḥ vāmanīyeṣu

Compound vāmanīya -

Adverb -vāmanīyam -vāmanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria