Declension table of vāmanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanīyaḥ | vāmanīyau | vāmanīyāḥ |
Vocative | vāmanīya | vāmanīyau | vāmanīyāḥ |
Accusative | vāmanīyam | vāmanīyau | vāmanīyān |
Instrumental | vāmanīyena | vāmanīyābhyām | vāmanīyaiḥ |
Dative | vāmanīyāya | vāmanīyābhyām | vāmanīyebhyaḥ |
Ablative | vāmanīyāt | vāmanīyābhyām | vāmanīyebhyaḥ |
Genitive | vāmanīyasya | vāmanīyayoḥ | vāmanīyānām |
Locative | vāmanīye | vāmanīyayoḥ | vāmanīyeṣu |