Declension table of ?vāmanītva

Deva

NeuterSingularDualPlural
Nominativevāmanītvam vāmanītve vāmanītvāni
Vocativevāmanītva vāmanītve vāmanītvāni
Accusativevāmanītvam vāmanītve vāmanītvāni
Instrumentalvāmanītvena vāmanītvābhyām vāmanītvaiḥ
Dativevāmanītvāya vāmanītvābhyām vāmanītvebhyaḥ
Ablativevāmanītvāt vāmanītvābhyām vāmanītvebhyaḥ
Genitivevāmanītvasya vāmanītvayoḥ vāmanītvānām
Locativevāmanītve vāmanītvayoḥ vāmanītveṣu

Compound vāmanītva -

Adverb -vāmanītvam -vāmanītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria