Declension table of vāmanītiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanīti | vāmanītinī | vāmanītīni |
Vocative | vāmanīti | vāmanītinī | vāmanītīni |
Accusative | vāmanīti | vāmanītinī | vāmanītīni |
Instrumental | vāmanītinā | vāmanītibhyām | vāmanītibhiḥ |
Dative | vāmanītine | vāmanītibhyām | vāmanītibhyaḥ |
Ablative | vāmanītinaḥ | vāmanītibhyām | vāmanītibhyaḥ |
Genitive | vāmanītinaḥ | vāmanītinoḥ | vāmanītīnām |
Locative | vāmanītini | vāmanītinoḥ | vāmanītiṣu |