Declension table of vāmanītiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanītiḥ | vāmanītī | vāmanītayaḥ |
Vocative | vāmanīte | vāmanītī | vāmanītayaḥ |
Accusative | vāmanītim | vāmanītī | vāmanītīn |
Instrumental | vāmanītinā | vāmanītibhyām | vāmanītibhiḥ |
Dative | vāmanītaye | vāmanītibhyām | vāmanītibhyaḥ |
Ablative | vāmanīteḥ | vāmanītibhyām | vāmanītibhyaḥ |
Genitive | vāmanīteḥ | vāmanītyoḥ | vāmanītīnām |
Locative | vāmanītau | vāmanītyoḥ | vāmanītiṣu |