Declension table of vāmanīkṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanīkṛtā | vāmanīkṛte | vāmanīkṛtāḥ |
Vocative | vāmanīkṛte | vāmanīkṛte | vāmanīkṛtāḥ |
Accusative | vāmanīkṛtām | vāmanīkṛte | vāmanīkṛtāḥ |
Instrumental | vāmanīkṛtayā | vāmanīkṛtābhyām | vāmanīkṛtābhiḥ |
Dative | vāmanīkṛtāyai | vāmanīkṛtābhyām | vāmanīkṛtābhyaḥ |
Ablative | vāmanīkṛtāyāḥ | vāmanīkṛtābhyām | vāmanīkṛtābhyaḥ |
Genitive | vāmanīkṛtāyāḥ | vāmanīkṛtayoḥ | vāmanīkṛtānām |
Locative | vāmanīkṛtāyām | vāmanīkṛtayoḥ | vāmanīkṛtāsu |