Declension table of ?vāmanīkṛtā

Deva

FeminineSingularDualPlural
Nominativevāmanīkṛtā vāmanīkṛte vāmanīkṛtāḥ
Vocativevāmanīkṛte vāmanīkṛte vāmanīkṛtāḥ
Accusativevāmanīkṛtām vāmanīkṛte vāmanīkṛtāḥ
Instrumentalvāmanīkṛtayā vāmanīkṛtābhyām vāmanīkṛtābhiḥ
Dativevāmanīkṛtāyai vāmanīkṛtābhyām vāmanīkṛtābhyaḥ
Ablativevāmanīkṛtāyāḥ vāmanīkṛtābhyām vāmanīkṛtābhyaḥ
Genitivevāmanīkṛtāyāḥ vāmanīkṛtayoḥ vāmanīkṛtānām
Locativevāmanīkṛtāyām vāmanīkṛtayoḥ vāmanīkṛtāsu

Adverb -vāmanīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria