Declension table of ?vāmanībhūtā

Deva

FeminineSingularDualPlural
Nominativevāmanībhūtā vāmanībhūte vāmanībhūtāḥ
Vocativevāmanībhūte vāmanībhūte vāmanībhūtāḥ
Accusativevāmanībhūtām vāmanībhūte vāmanībhūtāḥ
Instrumentalvāmanībhūtayā vāmanībhūtābhyām vāmanībhūtābhiḥ
Dativevāmanībhūtāyai vāmanībhūtābhyām vāmanībhūtābhyaḥ
Ablativevāmanībhūtāyāḥ vāmanībhūtābhyām vāmanībhūtābhyaḥ
Genitivevāmanībhūtāyāḥ vāmanībhūtayoḥ vāmanībhūtānām
Locativevāmanībhūtāyām vāmanībhūtayoḥ vāmanībhūtāsu

Adverb -vāmanībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria