Declension table of vāmanībhūtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanībhūtā | vāmanībhūte | vāmanībhūtāḥ |
Vocative | vāmanībhūte | vāmanībhūte | vāmanībhūtāḥ |
Accusative | vāmanībhūtām | vāmanībhūte | vāmanībhūtāḥ |
Instrumental | vāmanībhūtayā | vāmanībhūtābhyām | vāmanībhūtābhiḥ |
Dative | vāmanībhūtāyai | vāmanībhūtābhyām | vāmanībhūtābhyaḥ |
Ablative | vāmanībhūtāyāḥ | vāmanībhūtābhyām | vāmanībhūtābhyaḥ |
Genitive | vāmanībhūtāyāḥ | vāmanībhūtayoḥ | vāmanībhūtānām |
Locative | vāmanībhūtāyām | vāmanībhūtayoḥ | vāmanībhūtāsu |