Declension table of vāmanīDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmani | vāmaninī | vāmanīni |
Vocative | vāmani | vāmaninī | vāmanīni |
Accusative | vāmani | vāmaninī | vāmanīni |
Instrumental | vāmaninā | vāmanibhyām | vāmanibhiḥ |
Dative | vāmanine | vāmanibhyām | vāmanibhyaḥ |
Ablative | vāmaninaḥ | vāmanibhyām | vāmanibhyaḥ |
Genitive | vāmaninaḥ | vāmaninoḥ | vāmanīnām |
Locative | vāmanini | vāmaninoḥ | vāmaniṣu |