Declension table of ?vāmanī

Deva

MasculineSingularDualPlural
Nominativevāmanīḥ vāmanyā vāmanyaḥ
Vocativevāmanīḥ vāmani vāmanyā vāmanyaḥ
Accusativevāmanyam vāmanyā vāmanyaḥ
Instrumentalvāmanyā vāmanībhyām vāmanībhiḥ
Dativevāmanye vāmanībhyām vāmanībhyaḥ
Ablativevāmanyaḥ vāmanībhyām vāmanībhyaḥ
Genitivevāmanyaḥ vāmanyoḥ vāmanīnām
Locativevāmanyi vāmanyām vāmanyoḥ vāmanīṣu

Compound vāmani - vāmanī -

Adverb -vāmani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria