Declension table of ?vāmanī

Deva

FeminineSingularDualPlural
Nominativevāmanī vāmanyau vāmanyaḥ
Vocativevāmani vāmanyau vāmanyaḥ
Accusativevāmanīm vāmanyau vāmanīḥ
Instrumentalvāmanyā vāmanībhyām vāmanībhiḥ
Dativevāmanyai vāmanībhyām vāmanībhyaḥ
Ablativevāmanyāḥ vāmanībhyām vāmanībhyaḥ
Genitivevāmanyāḥ vāmanyoḥ vāmanīnām
Locativevāmanyām vāmanyoḥ vāmanīṣu

Compound vāmani - vāmanī -

Adverb -vāmani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria