Declension table of ?vāmanetra

Deva

NeuterSingularDualPlural
Nominativevāmanetram vāmanetre vāmanetrāṇi
Vocativevāmanetra vāmanetre vāmanetrāṇi
Accusativevāmanetram vāmanetre vāmanetrāṇi
Instrumentalvāmanetreṇa vāmanetrābhyām vāmanetraiḥ
Dativevāmanetrāya vāmanetrābhyām vāmanetrebhyaḥ
Ablativevāmanetrāt vāmanetrābhyām vāmanetrebhyaḥ
Genitivevāmanetrasya vāmanetrayoḥ vāmanetrāṇām
Locativevāmanetre vāmanetrayoḥ vāmanetreṣu

Compound vāmanetra -

Adverb -vāmanetram -vāmanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria