Declension table of vāmanetraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanetram | vāmanetre | vāmanetrāṇi |
Vocative | vāmanetra | vāmanetre | vāmanetrāṇi |
Accusative | vāmanetram | vāmanetre | vāmanetrāṇi |
Instrumental | vāmanetreṇa | vāmanetrābhyām | vāmanetraiḥ |
Dative | vāmanetrāya | vāmanetrābhyām | vāmanetrebhyaḥ |
Ablative | vāmanetrāt | vāmanetrābhyām | vāmanetrebhyaḥ |
Genitive | vāmanetrasya | vāmanetrayoḥ | vāmanetrāṇām |
Locative | vāmanetre | vāmanetrayoḥ | vāmanetreṣu |