Declension table of ?vāmanebhī

Deva

FeminineSingularDualPlural
Nominativevāmanebhī vāmanebhyau vāmanebhyaḥ
Vocativevāmanebhi vāmanebhyau vāmanebhyaḥ
Accusativevāmanebhīm vāmanebhyau vāmanebhīḥ
Instrumentalvāmanebhyā vāmanebhībhyām vāmanebhībhiḥ
Dativevāmanebhyai vāmanebhībhyām vāmanebhībhyaḥ
Ablativevāmanebhyāḥ vāmanebhībhyām vāmanebhībhyaḥ
Genitivevāmanebhyāḥ vāmanebhyoḥ vāmanebhīnām
Locativevāmanebhyām vāmanebhyoḥ vāmanebhīṣu

Compound vāmanebhi - vāmanebhī -

Adverb -vāmanebhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria