Declension table of ?vāmanavṛttiṭīkā

Deva

FeminineSingularDualPlural
Nominativevāmanavṛttiṭīkā vāmanavṛttiṭīke vāmanavṛttiṭīkāḥ
Vocativevāmanavṛttiṭīke vāmanavṛttiṭīke vāmanavṛttiṭīkāḥ
Accusativevāmanavṛttiṭīkām vāmanavṛttiṭīke vāmanavṛttiṭīkāḥ
Instrumentalvāmanavṛttiṭīkayā vāmanavṛttiṭīkābhyām vāmanavṛttiṭīkābhiḥ
Dativevāmanavṛttiṭīkāyai vāmanavṛttiṭīkābhyām vāmanavṛttiṭīkābhyaḥ
Ablativevāmanavṛttiṭīkāyāḥ vāmanavṛttiṭīkābhyām vāmanavṛttiṭīkābhyaḥ
Genitivevāmanavṛttiṭīkāyāḥ vāmanavṛttiṭīkayoḥ vāmanavṛttiṭīkānām
Locativevāmanavṛttiṭīkāyām vāmanavṛttiṭīkayoḥ vāmanavṛttiṭīkāsu

Adverb -vāmanavṛttiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria