Declension table of ?vāmanavṛtti

Deva

FeminineSingularDualPlural
Nominativevāmanavṛttiḥ vāmanavṛttī vāmanavṛttayaḥ
Vocativevāmanavṛtte vāmanavṛttī vāmanavṛttayaḥ
Accusativevāmanavṛttim vāmanavṛttī vāmanavṛttīḥ
Instrumentalvāmanavṛttyā vāmanavṛttibhyām vāmanavṛttibhiḥ
Dativevāmanavṛttyai vāmanavṛttaye vāmanavṛttibhyām vāmanavṛttibhyaḥ
Ablativevāmanavṛttyāḥ vāmanavṛtteḥ vāmanavṛttibhyām vāmanavṛttibhyaḥ
Genitivevāmanavṛttyāḥ vāmanavṛtteḥ vāmanavṛttyoḥ vāmanavṛttīnām
Locativevāmanavṛttyām vāmanavṛttau vāmanavṛttyoḥ vāmanavṛttiṣu

Compound vāmanavṛtti -

Adverb -vāmanavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria