Declension table of ?vāmanatva

Deva

NeuterSingularDualPlural
Nominativevāmanatvam vāmanatve vāmanatvāni
Vocativevāmanatva vāmanatve vāmanatvāni
Accusativevāmanatvam vāmanatve vāmanatvāni
Instrumentalvāmanatvena vāmanatvābhyām vāmanatvaiḥ
Dativevāmanatvāya vāmanatvābhyām vāmanatvebhyaḥ
Ablativevāmanatvāt vāmanatvābhyām vāmanatvebhyaḥ
Genitivevāmanatvasya vāmanatvayoḥ vāmanatvānām
Locativevāmanatve vāmanatvayoḥ vāmanatveṣu

Compound vāmanatva -

Adverb -vāmanatvam -vāmanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria