Declension table of ?vāmanata

Deva

NeuterSingularDualPlural
Nominativevāmanatam vāmanate vāmanatāni
Vocativevāmanata vāmanate vāmanatāni
Accusativevāmanatam vāmanate vāmanatāni
Instrumentalvāmanatena vāmanatābhyām vāmanataiḥ
Dativevāmanatāya vāmanatābhyām vāmanatebhyaḥ
Ablativevāmanatāt vāmanatābhyām vāmanatebhyaḥ
Genitivevāmanatasya vāmanatayoḥ vāmanatānām
Locativevāmanate vāmanatayoḥ vāmanateṣu

Compound vāmanata -

Adverb -vāmanatam -vāmanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria