Declension table of vāmanataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanatam | vāmanate | vāmanatāni |
Vocative | vāmanata | vāmanate | vāmanatāni |
Accusative | vāmanatam | vāmanate | vāmanatāni |
Instrumental | vāmanatena | vāmanatābhyām | vāmanataiḥ |
Dative | vāmanatāya | vāmanatābhyām | vāmanatebhyaḥ |
Ablative | vāmanatāt | vāmanatābhyām | vāmanatebhyaḥ |
Genitive | vāmanatasya | vāmanatayoḥ | vāmanatānām |
Locative | vāmanate | vāmanatayoḥ | vāmanateṣu |