Declension table of vāmanata

Deva

MasculineSingularDualPlural
Nominativevāmanataḥ vāmanatau vāmanatāḥ
Vocativevāmanata vāmanatau vāmanatāḥ
Accusativevāmanatam vāmanatau vāmanatān
Instrumentalvāmanatena vāmanatābhyām vāmanataiḥ
Dativevāmanatāya vāmanatābhyām vāmanatebhyaḥ
Ablativevāmanatāt vāmanatābhyām vāmanatebhyaḥ
Genitivevāmanatasya vāmanatayoḥ vāmanatānām
Locativevāmanate vāmanatayoḥ vāmanateṣu

Compound vāmanata -

Adverb -vāmanatam -vāmanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria