Declension table of ?vāmanasvāmin

Deva

MasculineSingularDualPlural
Nominativevāmanasvāmī vāmanasvāminau vāmanasvāminaḥ
Vocativevāmanasvāmin vāmanasvāminau vāmanasvāminaḥ
Accusativevāmanasvāminam vāmanasvāminau vāmanasvāminaḥ
Instrumentalvāmanasvāminā vāmanasvāmibhyām vāmanasvāmibhiḥ
Dativevāmanasvāmine vāmanasvāmibhyām vāmanasvāmibhyaḥ
Ablativevāmanasvāminaḥ vāmanasvāmibhyām vāmanasvāmibhyaḥ
Genitivevāmanasvāminaḥ vāmanasvāminoḥ vāmanasvāminām
Locativevāmanasvāmini vāmanasvāminoḥ vāmanasvāmiṣu

Compound vāmanasvāmi -

Adverb -vāmanasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria