Declension table of vāmanasvāminDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanasvāmī | vāmanasvāminau | vāmanasvāminaḥ |
Vocative | vāmanasvāmin | vāmanasvāminau | vāmanasvāminaḥ |
Accusative | vāmanasvāminam | vāmanasvāminau | vāmanasvāminaḥ |
Instrumental | vāmanasvāminā | vāmanasvāmibhyām | vāmanasvāmibhiḥ |
Dative | vāmanasvāmine | vāmanasvāmibhyām | vāmanasvāmibhyaḥ |
Ablative | vāmanasvāminaḥ | vāmanasvāmibhyām | vāmanasvāmibhyaḥ |
Genitive | vāmanasvāminaḥ | vāmanasvāminoḥ | vāmanasvāminām |
Locative | vāmanasvāmini | vāmanasvāminoḥ | vāmanasvāmiṣu |