Declension table of ?vāmanasūkta

Deva

NeuterSingularDualPlural
Nominativevāmanasūktam vāmanasūkte vāmanasūktāni
Vocativevāmanasūkta vāmanasūkte vāmanasūktāni
Accusativevāmanasūktam vāmanasūkte vāmanasūktāni
Instrumentalvāmanasūktena vāmanasūktābhyām vāmanasūktaiḥ
Dativevāmanasūktāya vāmanasūktābhyām vāmanasūktebhyaḥ
Ablativevāmanasūktāt vāmanasūktābhyām vāmanasūktebhyaḥ
Genitivevāmanasūktasya vāmanasūktayoḥ vāmanasūktānām
Locativevāmanasūkte vāmanasūktayoḥ vāmanasūkteṣu

Compound vāmanasūkta -

Adverb -vāmanasūktam -vāmanasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria