Declension table of vāmanastavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanastavaḥ | vāmanastavau | vāmanastavāḥ |
Vocative | vāmanastava | vāmanastavau | vāmanastavāḥ |
Accusative | vāmanastavam | vāmanastavau | vāmanastavān |
Instrumental | vāmanastavena | vāmanastavābhyām | vāmanastavaiḥ |
Dative | vāmanastavāya | vāmanastavābhyām | vāmanastavebhyaḥ |
Ablative | vāmanastavāt | vāmanastavābhyām | vāmanastavebhyaḥ |
Genitive | vāmanastavasya | vāmanastavayoḥ | vāmanastavānām |
Locative | vāmanastave | vāmanastavayoḥ | vāmanastaveṣu |