Declension table of ?vāmanarūpin

Deva

MasculineSingularDualPlural
Nominativevāmanarūpī vāmanarūpiṇau vāmanarūpiṇaḥ
Vocativevāmanarūpin vāmanarūpiṇau vāmanarūpiṇaḥ
Accusativevāmanarūpiṇam vāmanarūpiṇau vāmanarūpiṇaḥ
Instrumentalvāmanarūpiṇā vāmanarūpibhyām vāmanarūpibhiḥ
Dativevāmanarūpiṇe vāmanarūpibhyām vāmanarūpibhyaḥ
Ablativevāmanarūpiṇaḥ vāmanarūpibhyām vāmanarūpibhyaḥ
Genitivevāmanarūpiṇaḥ vāmanarūpiṇoḥ vāmanarūpiṇām
Locativevāmanarūpiṇi vāmanarūpiṇoḥ vāmanarūpiṣu

Compound vāmanarūpi -

Adverb -vāmanarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria