Declension table of ?vāmanarūpiṇī

Deva

FeminineSingularDualPlural
Nominativevāmanarūpiṇī vāmanarūpiṇyau vāmanarūpiṇyaḥ
Vocativevāmanarūpiṇi vāmanarūpiṇyau vāmanarūpiṇyaḥ
Accusativevāmanarūpiṇīm vāmanarūpiṇyau vāmanarūpiṇīḥ
Instrumentalvāmanarūpiṇyā vāmanarūpiṇībhyām vāmanarūpiṇībhiḥ
Dativevāmanarūpiṇyai vāmanarūpiṇībhyām vāmanarūpiṇībhyaḥ
Ablativevāmanarūpiṇyāḥ vāmanarūpiṇībhyām vāmanarūpiṇībhyaḥ
Genitivevāmanarūpiṇyāḥ vāmanarūpiṇyoḥ vāmanarūpiṇīnām
Locativevāmanarūpiṇyām vāmanarūpiṇyoḥ vāmanarūpiṇīṣu

Compound vāmanarūpiṇi - vāmanarūpiṇī -

Adverb -vāmanarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria