Declension table of ?vāmananighaṇṭu

Deva

MasculineSingularDualPlural
Nominativevāmananighaṇṭuḥ vāmananighaṇṭū vāmananighaṇṭavaḥ
Vocativevāmananighaṇṭo vāmananighaṇṭū vāmananighaṇṭavaḥ
Accusativevāmananighaṇṭum vāmananighaṇṭū vāmananighaṇṭūn
Instrumentalvāmananighaṇṭunā vāmananighaṇṭubhyām vāmananighaṇṭubhiḥ
Dativevāmananighaṇṭave vāmananighaṇṭubhyām vāmananighaṇṭubhyaḥ
Ablativevāmananighaṇṭoḥ vāmananighaṇṭubhyām vāmananighaṇṭubhyaḥ
Genitivevāmananighaṇṭoḥ vāmananighaṇṭvoḥ vāmananighaṇṭūnām
Locativevāmananighaṇṭau vāmananighaṇṭvoḥ vāmananighaṇṭuṣu

Compound vāmananighaṇṭu -

Adverb -vāmananighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria