Declension table of ?vāmanaka

Deva

NeuterSingularDualPlural
Nominativevāmanakam vāmanake vāmanakāni
Vocativevāmanaka vāmanake vāmanakāni
Accusativevāmanakam vāmanake vāmanakāni
Instrumentalvāmanakena vāmanakābhyām vāmanakaiḥ
Dativevāmanakāya vāmanakābhyām vāmanakebhyaḥ
Ablativevāmanakāt vāmanakābhyām vāmanakebhyaḥ
Genitivevāmanakasya vāmanakayoḥ vāmanakānām
Locativevāmanake vāmanakayoḥ vāmanakeṣu

Compound vāmanaka -

Adverb -vāmanakam -vāmanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria