Declension table of ?vāmanajayantīvrata

Deva

NeuterSingularDualPlural
Nominativevāmanajayantīvratam vāmanajayantīvrate vāmanajayantīvratāni
Vocativevāmanajayantīvrata vāmanajayantīvrate vāmanajayantīvratāni
Accusativevāmanajayantīvratam vāmanajayantīvrate vāmanajayantīvratāni
Instrumentalvāmanajayantīvratena vāmanajayantīvratābhyām vāmanajayantīvrataiḥ
Dativevāmanajayantīvratāya vāmanajayantīvratābhyām vāmanajayantīvratebhyaḥ
Ablativevāmanajayantīvratāt vāmanajayantīvratābhyām vāmanajayantīvratebhyaḥ
Genitivevāmanajayantīvratasya vāmanajayantīvratayoḥ vāmanajayantīvratānām
Locativevāmanajayantīvrate vāmanajayantīvratayoḥ vāmanajayantīvrateṣu

Compound vāmanajayantīvrata -

Adverb -vāmanajayantīvratam -vāmanajayantīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria