Declension table of vāmanajayantīvrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanajayantīvratam | vāmanajayantīvrate | vāmanajayantīvratāni |
Vocative | vāmanajayantīvrata | vāmanajayantīvrate | vāmanajayantīvratāni |
Accusative | vāmanajayantīvratam | vāmanajayantīvrate | vāmanajayantīvratāni |
Instrumental | vāmanajayantīvratena | vāmanajayantīvratābhyām | vāmanajayantīvrataiḥ |
Dative | vāmanajayantīvratāya | vāmanajayantīvratābhyām | vāmanajayantīvratebhyaḥ |
Ablative | vāmanajayantīvratāt | vāmanajayantīvratābhyām | vāmanajayantīvratebhyaḥ |
Genitive | vāmanajayantīvratasya | vāmanajayantīvratayoḥ | vāmanajayantīvratānām |
Locative | vāmanajayantīvrate | vāmanajayantīvratayoḥ | vāmanajayantīvrateṣu |