Declension table of vāmanadvādaśīvrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanadvādaśīvratam | vāmanadvādaśīvrate | vāmanadvādaśīvratāni |
Vocative | vāmanadvādaśīvrata | vāmanadvādaśīvrate | vāmanadvādaśīvratāni |
Accusative | vāmanadvādaśīvratam | vāmanadvādaśīvrate | vāmanadvādaśīvratāni |
Instrumental | vāmanadvādaśīvratena | vāmanadvādaśīvratābhyām | vāmanadvādaśīvrataiḥ |
Dative | vāmanadvādaśīvratāya | vāmanadvādaśīvratābhyām | vāmanadvādaśīvratebhyaḥ |
Ablative | vāmanadvādaśīvratāt | vāmanadvādaśīvratābhyām | vāmanadvādaśīvratebhyaḥ |
Genitive | vāmanadvādaśīvratasya | vāmanadvādaśīvratayoḥ | vāmanadvādaśīvratānām |
Locative | vāmanadvādaśīvrate | vāmanadvādaśīvratayoḥ | vāmanadvādaśīvrateṣu |