Declension table of ?vāmanadvādaśīkathā

Deva

FeminineSingularDualPlural
Nominativevāmanadvādaśīkathā vāmanadvādaśīkathe vāmanadvādaśīkathāḥ
Vocativevāmanadvādaśīkathe vāmanadvādaśīkathe vāmanadvādaśīkathāḥ
Accusativevāmanadvādaśīkathām vāmanadvādaśīkathe vāmanadvādaśīkathāḥ
Instrumentalvāmanadvādaśīkathayā vāmanadvādaśīkathābhyām vāmanadvādaśīkathābhiḥ
Dativevāmanadvādaśīkathāyai vāmanadvādaśīkathābhyām vāmanadvādaśīkathābhyaḥ
Ablativevāmanadvādaśīkathāyāḥ vāmanadvādaśīkathābhyām vāmanadvādaśīkathābhyaḥ
Genitivevāmanadvādaśīkathāyāḥ vāmanadvādaśīkathayoḥ vāmanadvādaśīkathānām
Locativevāmanadvādaśīkathāyām vāmanadvādaśīkathayoḥ vāmanadvādaśīkathāsu

Adverb -vāmanadvādaśīkatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria