Declension table of ?vāmanadvādaśī

Deva

FeminineSingularDualPlural
Nominativevāmanadvādaśī vāmanadvādaśyau vāmanadvādaśyaḥ
Vocativevāmanadvādaśi vāmanadvādaśyau vāmanadvādaśyaḥ
Accusativevāmanadvādaśīm vāmanadvādaśyau vāmanadvādaśīḥ
Instrumentalvāmanadvādaśyā vāmanadvādaśībhyām vāmanadvādaśībhiḥ
Dativevāmanadvādaśyai vāmanadvādaśībhyām vāmanadvādaśībhyaḥ
Ablativevāmanadvādaśyāḥ vāmanadvādaśībhyām vāmanadvādaśībhyaḥ
Genitivevāmanadvādaśyāḥ vāmanadvādaśyoḥ vāmanadvādaśīnām
Locativevāmanadvādaśyām vāmanadvādaśyoḥ vāmanadvādaśīṣu

Compound vāmanadvādaśi - vāmanadvādaśī -

Adverb -vāmanadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria