Declension table of vāmanadvādaśīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanadvādaśī | vāmanadvādaśyau | vāmanadvādaśyaḥ |
Vocative | vāmanadvādaśi | vāmanadvādaśyau | vāmanadvādaśyaḥ |
Accusative | vāmanadvādaśīm | vāmanadvādaśyau | vāmanadvādaśīḥ |
Instrumental | vāmanadvādaśyā | vāmanadvādaśībhyām | vāmanadvādaśībhiḥ |
Dative | vāmanadvādaśyai | vāmanadvādaśībhyām | vāmanadvādaśībhyaḥ |
Ablative | vāmanadvādaśyāḥ | vāmanadvādaśībhyām | vāmanadvādaśībhyaḥ |
Genitive | vāmanadvādaśyāḥ | vāmanadvādaśyoḥ | vāmanadvādaśīnām |
Locative | vāmanadvādaśyām | vāmanadvādaśyoḥ | vāmanadvādaśīṣu |