Declension table of vāmanadeva

Deva

MasculineSingularDualPlural
Nominativevāmanadevaḥ vāmanadevau vāmanadevāḥ
Vocativevāmanadeva vāmanadevau vāmanadevāḥ
Accusativevāmanadevam vāmanadevau vāmanadevān
Instrumentalvāmanadevena vāmanadevābhyām vāmanadevaiḥ
Dativevāmanadevāya vāmanadevābhyām vāmanadevebhyaḥ
Ablativevāmanadevāt vāmanadevābhyām vāmanadevebhyaḥ
Genitivevāmanadevasya vāmanadevayoḥ vāmanadevānām
Locativevāmanadeve vāmanadevayoḥ vāmanadeveṣu

Compound vāmanadeva -

Adverb -vāmanadevam -vāmanadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria