Declension table of ?vāmanacitracaritra

Deva

NeuterSingularDualPlural
Nominativevāmanacitracaritram vāmanacitracaritre vāmanacitracaritrāṇi
Vocativevāmanacitracaritra vāmanacitracaritre vāmanacitracaritrāṇi
Accusativevāmanacitracaritram vāmanacitracaritre vāmanacitracaritrāṇi
Instrumentalvāmanacitracaritreṇa vāmanacitracaritrābhyām vāmanacitracaritraiḥ
Dativevāmanacitracaritrāya vāmanacitracaritrābhyām vāmanacitracaritrebhyaḥ
Ablativevāmanacitracaritrāt vāmanacitracaritrābhyām vāmanacitracaritrebhyaḥ
Genitivevāmanacitracaritrasya vāmanacitracaritrayoḥ vāmanacitracaritrāṇām
Locativevāmanacitracaritre vāmanacitracaritrayoḥ vāmanacitracaritreṣu

Compound vāmanacitracaritra -

Adverb -vāmanacitracaritram -vāmanacitracaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria