Declension table of vāmanāvatāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanāvatāraḥ | vāmanāvatārau | vāmanāvatārāḥ |
Vocative | vāmanāvatāra | vāmanāvatārau | vāmanāvatārāḥ |
Accusative | vāmanāvatāram | vāmanāvatārau | vāmanāvatārān |
Instrumental | vāmanāvatāreṇa | vāmanāvatārābhyām | vāmanāvatāraiḥ |
Dative | vāmanāvatārāya | vāmanāvatārābhyām | vāmanāvatārebhyaḥ |
Ablative | vāmanāvatārāt | vāmanāvatārābhyām | vāmanāvatārebhyaḥ |
Genitive | vāmanāvatārasya | vāmanāvatārayoḥ | vāmanāvatārāṇām |
Locative | vāmanāvatāre | vāmanāvatārayoḥ | vāmanāvatāreṣu |