Declension table of ?vāmanāvatāra

Deva

MasculineSingularDualPlural
Nominativevāmanāvatāraḥ vāmanāvatārau vāmanāvatārāḥ
Vocativevāmanāvatāra vāmanāvatārau vāmanāvatārāḥ
Accusativevāmanāvatāram vāmanāvatārau vāmanāvatārān
Instrumentalvāmanāvatāreṇa vāmanāvatārābhyām vāmanāvatāraiḥ vāmanāvatārebhiḥ
Dativevāmanāvatārāya vāmanāvatārābhyām vāmanāvatārebhyaḥ
Ablativevāmanāvatārāt vāmanāvatārābhyām vāmanāvatārebhyaḥ
Genitivevāmanāvatārasya vāmanāvatārayoḥ vāmanāvatārāṇām
Locativevāmanāvatāre vāmanāvatārayoḥ vāmanāvatāreṣu

Compound vāmanāvatāra -

Adverb -vāmanāvatāram -vāmanāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria