Declension table of vāmanānvayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanānvayaḥ | vāmanānvayau | vāmanānvayāḥ |
Vocative | vāmanānvaya | vāmanānvayau | vāmanānvayāḥ |
Accusative | vāmanānvayam | vāmanānvayau | vāmanānvayān |
Instrumental | vāmanānvayena | vāmanānvayābhyām | vāmanānvayaiḥ |
Dative | vāmanānvayāya | vāmanānvayābhyām | vāmanānvayebhyaḥ |
Ablative | vāmanānvayāt | vāmanānvayābhyām | vāmanānvayebhyaḥ |
Genitive | vāmanānvayasya | vāmanānvayayoḥ | vāmanānvayānām |
Locative | vāmanānvaye | vāmanānvayayoḥ | vāmanānvayeṣu |