Declension table of ?vāmanākṛti_ā

Deva

FeminineSingularDualPlural
Nominativevāmanākṛti_ā vāmanākṛti_e vāmanākṛti_āḥ
Vocativevāmanākṛti_e vāmanākṛti_e vāmanākṛti_āḥ
Accusativevāmanākṛti_ām vāmanākṛti_e vāmanākṛti_āḥ
Instrumentalvāmanākṛti_ayā vāmanākṛti_ābhyām vāmanākṛti_ābhiḥ
Dativevāmanākṛti_āyai vāmanākṛti_ābhyām vāmanākṛti_ābhyaḥ
Ablativevāmanākṛti_āyāḥ vāmanākṛti_ābhyām vāmanākṛti_ābhyaḥ
Genitivevāmanākṛti_āyāḥ vāmanākṛti_ayoḥ vāmanākṛti_ānām
Locativevāmanākṛti_āyām vāmanākṛti_ayoḥ vāmanākṛti_āsu

Adverb -vāmanākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria