Declension table of vāmanākṛtiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanākṛti | vāmanākṛtinī | vāmanākṛtīni |
Vocative | vāmanākṛti | vāmanākṛtinī | vāmanākṛtīni |
Accusative | vāmanākṛti | vāmanākṛtinī | vāmanākṛtīni |
Instrumental | vāmanākṛtinā | vāmanākṛtibhyām | vāmanākṛtibhiḥ |
Dative | vāmanākṛtine | vāmanākṛtibhyām | vāmanākṛtibhyaḥ |
Ablative | vāmanākṛtinaḥ | vāmanākṛtibhyām | vāmanākṛtibhyaḥ |
Genitive | vāmanākṛtinaḥ | vāmanākṛtinoḥ | vāmanākṛtīnām |
Locative | vāmanākṛtini | vāmanākṛtinoḥ | vāmanākṛtiṣu |