Declension table of ?vāmanā

Deva

FeminineSingularDualPlural
Nominativevāmanā vāmane vāmanāḥ
Vocativevāmane vāmane vāmanāḥ
Accusativevāmanām vāmane vāmanāḥ
Instrumentalvāmanayā vāmanābhyām vāmanābhiḥ
Dativevāmanāyai vāmanābhyām vāmanābhyaḥ
Ablativevāmanāyāḥ vāmanābhyām vāmanābhyaḥ
Genitivevāmanāyāḥ vāmanayoḥ vāmanānām
Locativevāmanāyām vāmanayoḥ vāmanāsu

Adverb -vāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria