Declension table of vāmana

Deva

NeuterSingularDualPlural
Nominativevāmanam vāmane vāmanāni
Vocativevāmana vāmane vāmanāni
Accusativevāmanam vāmane vāmanāni
Instrumentalvāmanena vāmanābhyām vāmanaiḥ
Dativevāmanāya vāmanābhyām vāmanebhyaḥ
Ablativevāmanāt vāmanābhyām vāmanebhyaḥ
Genitivevāmanasya vāmanayoḥ vāmanānām
Locativevāmane vāmanayoḥ vāmaneṣu

Compound vāmana -

Adverb -vāmanam -vāmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria