Declension table of ?vāmamoṣā

Deva

FeminineSingularDualPlural
Nominativevāmamoṣā vāmamoṣe vāmamoṣāḥ
Vocativevāmamoṣe vāmamoṣe vāmamoṣāḥ
Accusativevāmamoṣām vāmamoṣe vāmamoṣāḥ
Instrumentalvāmamoṣayā vāmamoṣābhyām vāmamoṣābhiḥ
Dativevāmamoṣāyai vāmamoṣābhyām vāmamoṣābhyaḥ
Ablativevāmamoṣāyāḥ vāmamoṣābhyām vāmamoṣābhyaḥ
Genitivevāmamoṣāyāḥ vāmamoṣayoḥ vāmamoṣāṇām
Locativevāmamoṣāyām vāmamoṣayoḥ vāmamoṣāsu

Adverb -vāmamoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria