Declension table of ?vāmamoṣa

Deva

NeuterSingularDualPlural
Nominativevāmamoṣam vāmamoṣe vāmamoṣāṇi
Vocativevāmamoṣa vāmamoṣe vāmamoṣāṇi
Accusativevāmamoṣam vāmamoṣe vāmamoṣāṇi
Instrumentalvāmamoṣeṇa vāmamoṣābhyām vāmamoṣaiḥ
Dativevāmamoṣāya vāmamoṣābhyām vāmamoṣebhyaḥ
Ablativevāmamoṣāt vāmamoṣābhyām vāmamoṣebhyaḥ
Genitivevāmamoṣasya vāmamoṣayoḥ vāmamoṣāṇām
Locativevāmamoṣe vāmamoṣayoḥ vāmamoṣeṣu

Compound vāmamoṣa -

Adverb -vāmamoṣam -vāmamoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria