Declension table of ?vāmamārgin

Deva

MasculineSingularDualPlural
Nominativevāmamārgī vāmamārgiṇau vāmamārgiṇaḥ
Vocativevāmamārgin vāmamārgiṇau vāmamārgiṇaḥ
Accusativevāmamārgiṇam vāmamārgiṇau vāmamārgiṇaḥ
Instrumentalvāmamārgiṇā vāmamārgibhyām vāmamārgibhiḥ
Dativevāmamārgiṇe vāmamārgibhyām vāmamārgibhyaḥ
Ablativevāmamārgiṇaḥ vāmamārgibhyām vāmamārgibhyaḥ
Genitivevāmamārgiṇaḥ vāmamārgiṇoḥ vāmamārgiṇām
Locativevāmamārgiṇi vāmamārgiṇoḥ vāmamārgiṣu

Compound vāmamārgi -

Adverb -vāmamārgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria