Declension table of ?vāmamārga

Deva

MasculineSingularDualPlural
Nominativevāmamārgaḥ vāmamārgau vāmamārgāḥ
Vocativevāmamārga vāmamārgau vāmamārgāḥ
Accusativevāmamārgam vāmamārgau vāmamārgān
Instrumentalvāmamārgeṇa vāmamārgābhyām vāmamārgaiḥ vāmamārgebhiḥ
Dativevāmamārgāya vāmamārgābhyām vāmamārgebhyaḥ
Ablativevāmamārgāt vāmamārgābhyām vāmamārgebhyaḥ
Genitivevāmamārgasya vāmamārgayoḥ vāmamārgāṇām
Locativevāmamārge vāmamārgayoḥ vāmamārgeṣu

Compound vāmamārga -

Adverb -vāmamārgam -vāmamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria