Declension table of ?vāmalūra

Deva

MasculineSingularDualPlural
Nominativevāmalūraḥ vāmalūrau vāmalūrāḥ
Vocativevāmalūra vāmalūrau vāmalūrāḥ
Accusativevāmalūram vāmalūrau vāmalūrān
Instrumentalvāmalūreṇa vāmalūrābhyām vāmalūraiḥ vāmalūrebhiḥ
Dativevāmalūrāya vāmalūrābhyām vāmalūrebhyaḥ
Ablativevāmalūrāt vāmalūrābhyām vāmalūrebhyaḥ
Genitivevāmalūrasya vāmalūrayoḥ vāmalūrāṇām
Locativevāmalūre vāmalūrayoḥ vāmalūreṣu

Compound vāmalūra -

Adverb -vāmalūram -vāmalūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria