Declension table of vāmalocana

Deva

MasculineSingularDualPlural
Nominativevāmalocanaḥ vāmalocanau vāmalocanāḥ
Vocativevāmalocana vāmalocanau vāmalocanāḥ
Accusativevāmalocanam vāmalocanau vāmalocanān
Instrumentalvāmalocanena vāmalocanābhyām vāmalocanaiḥ vāmalocanebhiḥ
Dativevāmalocanāya vāmalocanābhyām vāmalocanebhyaḥ
Ablativevāmalocanāt vāmalocanābhyām vāmalocanebhyaḥ
Genitivevāmalocanasya vāmalocanayoḥ vāmalocanānām
Locativevāmalocane vāmalocanayoḥ vāmalocaneṣu

Compound vāmalocana -

Adverb -vāmalocanam -vāmalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria