Declension table of vāmakeśvaratantra

Deva

NeuterSingularDualPlural
Nominativevāmakeśvaratantram vāmakeśvaratantre vāmakeśvaratantrāṇi
Vocativevāmakeśvaratantra vāmakeśvaratantre vāmakeśvaratantrāṇi
Accusativevāmakeśvaratantram vāmakeśvaratantre vāmakeśvaratantrāṇi
Instrumentalvāmakeśvaratantreṇa vāmakeśvaratantrābhyām vāmakeśvaratantraiḥ
Dativevāmakeśvaratantrāya vāmakeśvaratantrābhyām vāmakeśvaratantrebhyaḥ
Ablativevāmakeśvaratantrāt vāmakeśvaratantrābhyām vāmakeśvaratantrebhyaḥ
Genitivevāmakeśvaratantrasya vāmakeśvaratantrayoḥ vāmakeśvaratantrāṇām
Locativevāmakeśvaratantre vāmakeśvaratantrayoḥ vāmakeśvaratantreṣu

Compound vāmakeśvaratantra -

Adverb -vāmakeśvaratantram -vāmakeśvaratantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria