Declension table of ?vāmakakṣāyaṇa

Deva

MasculineSingularDualPlural
Nominativevāmakakṣāyaṇaḥ vāmakakṣāyaṇau vāmakakṣāyaṇāḥ
Vocativevāmakakṣāyaṇa vāmakakṣāyaṇau vāmakakṣāyaṇāḥ
Accusativevāmakakṣāyaṇam vāmakakṣāyaṇau vāmakakṣāyaṇān
Instrumentalvāmakakṣāyaṇena vāmakakṣāyaṇābhyām vāmakakṣāyaṇaiḥ vāmakakṣāyaṇebhiḥ
Dativevāmakakṣāyaṇāya vāmakakṣāyaṇābhyām vāmakakṣāyaṇebhyaḥ
Ablativevāmakakṣāyaṇāt vāmakakṣāyaṇābhyām vāmakakṣāyaṇebhyaḥ
Genitivevāmakakṣāyaṇasya vāmakakṣāyaṇayoḥ vāmakakṣāyaṇānām
Locativevāmakakṣāyaṇe vāmakakṣāyaṇayoḥ vāmakakṣāyaṇeṣu

Compound vāmakakṣāyaṇa -

Adverb -vāmakakṣāyaṇam -vāmakakṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria