Declension table of vāmakaṭisthāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmakaṭisthā | vāmakaṭisthe | vāmakaṭisthāḥ |
Vocative | vāmakaṭisthe | vāmakaṭisthe | vāmakaṭisthāḥ |
Accusative | vāmakaṭisthām | vāmakaṭisthe | vāmakaṭisthāḥ |
Instrumental | vāmakaṭisthayā | vāmakaṭisthābhyām | vāmakaṭisthābhiḥ |
Dative | vāmakaṭisthāyai | vāmakaṭisthābhyām | vāmakaṭisthābhyaḥ |
Ablative | vāmakaṭisthāyāḥ | vāmakaṭisthābhyām | vāmakaṭisthābhyaḥ |
Genitive | vāmakaṭisthāyāḥ | vāmakaṭisthayoḥ | vāmakaṭisthānām |
Locative | vāmakaṭisthāyām | vāmakaṭisthayoḥ | vāmakaṭisthāsu |