Declension table of ?vāmakaṭistha

Deva

NeuterSingularDualPlural
Nominativevāmakaṭistham vāmakaṭisthe vāmakaṭisthāni
Vocativevāmakaṭistha vāmakaṭisthe vāmakaṭisthāni
Accusativevāmakaṭistham vāmakaṭisthe vāmakaṭisthāni
Instrumentalvāmakaṭisthena vāmakaṭisthābhyām vāmakaṭisthaiḥ
Dativevāmakaṭisthāya vāmakaṭisthābhyām vāmakaṭisthebhyaḥ
Ablativevāmakaṭisthāt vāmakaṭisthābhyām vāmakaṭisthebhyaḥ
Genitivevāmakaṭisthasya vāmakaṭisthayoḥ vāmakaṭisthānām
Locativevāmakaṭisthe vāmakaṭisthayoḥ vāmakaṭistheṣu

Compound vāmakaṭistha -

Adverb -vāmakaṭistham -vāmakaṭisthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria